B 432-5 Yājñavalkyaśikṣā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 432/5
Title: Yājñavalkyaśikṣā
Dimensions: 24 x 10.8 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: SAM 1574
Acc No.: NAK 5/4116
Remarks:


Reel No. B 432-5 Inventory No. 82439

Title Yājñavalkyaśikṣā

Subject Vyākaraṇa ?

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.8 cm

Folios 14

Lines per Folio 7–8

Foliation figures in the lower right-hand margin of the verso

Date of Copying SAM 1574

Place of Deposit NAK

Accession No. 5/4116

Manuscript Features

Excerpts

Beginning

|| śrīyajurvedāya namaḥ ||

udāttaś cānudāttaś ca svaritaś ca tathaiva ca ||

lakṣaṇaṃ varṇayiṣyāmi daivataṃ sthānam eva ca || 1

śuklam uccaṃ vijānīyān nīcaṃ lohitam ucyate |

śyāmaṃ tu svaritaṃ vidyād agnim uccasya daivataṃ || 2 (fol. 1v1–3)

«End: »

caturtha iti nāsikyaḥ kaṃṭhe cābhihitā yamāḥ ||

apaṃcamāścaikapāda saṃyuktaṃ paṃcamākṣaraṃ |

yamās tatra nivarttaṃte śmaśānād iva bāṃdhavāḥ |

yat kiṃcid vāṅmayaṃ loke sarvamaṃtre pratiṣṭhitaṃ |

sarvamaṃtre pratiṣṭhitam iti || ❁ || (fol. 13v6–14r1)

Colophon

yājñavalkī śikṣā samāptāḥ || saṃvat 1574 varṣe pauṣavadi 12 śukre liṣitaṃ śrīmālajñātīyadavegadādharasuta || davevidyādharapaṭhanārthaṃ || || ❁ || śubhaṃ bhavatu ||     || ❁ ||  || |

(‥)varṣe tatpare sādāv anusvāro dvimātrikaḥ |

saṃyoge parabhūteṣu hrasva evaocyate budhaiḥ | 1

pāpiṣṭhasya yadā buddhir ddharmasyopari jāyate

kupātraṃ manyate pātraṃ tasya pāpasya tatphalaṃ 1

⟪‥‥‥‥‥‥‥‥‥‥‥‥‥⟫

ye(!)ko munī(!) kuṃbhakuśāgrahasto

vṛkṣasya mūle salilaṃ nidhāya ||

āmras ca sikta[ḥ] pitaraś ca tṛptā

ekā kiryā dvayarthakarī prasiddhā 1 (fol. 14r1–14v2)

Microfilm Details

Reel No. B 432/5

Date of Filming 29-03-1973

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 12-10-2009

Bibliography