B 432-5 Yājñavalkyaśikṣā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 432/5
Title: Yājñavalkyaśikṣā
Dimensions: 24 x 10.8 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: SAM 1574
Acc No.: NAK 5/4116
Remarks:
Reel No. B 432-5 Inventory No. 82439
Title Yājñavalkyaśikṣā
Subject Vyākaraṇa ?
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 10.8 cm
Folios 14
Lines per Folio 7–8
Foliation figures in the lower right-hand margin of the verso
Date of Copying SAM 1574
Place of Deposit NAK
Accession No. 5/4116
Manuscript Features
Excerpts
Beginning
|| śrīyajurvedāya namaḥ ||
udāttaś cānudāttaś ca svaritaś ca tathaiva ca ||
lakṣaṇaṃ varṇayiṣyāmi daivataṃ sthānam eva ca || 1
śuklam uccaṃ vijānīyān nīcaṃ lohitam ucyate |
śyāmaṃ tu svaritaṃ vidyād agnim uccasya daivataṃ || 2 (fol. 1v1–3)
«End: »
caturtha iti nāsikyaḥ kaṃṭhe cābhihitā yamāḥ ||
apaṃcamāścaikapāda saṃyuktaṃ paṃcamākṣaraṃ |
yamās tatra nivarttaṃte śmaśānād iva bāṃdhavāḥ |
yat kiṃcid vāṅmayaṃ loke sarvamaṃtre pratiṣṭhitaṃ |
sarvamaṃtre pratiṣṭhitam iti || ❁ || (fol. 13v6–14r1)
Colophon
yājñavalkī śikṣā samāptāḥ || saṃvat 1574 varṣe pauṣavadi 12 śukre liṣitaṃ śrīmālajñātīyadavegadādharasuta || davevidyādharapaṭhanārthaṃ || || ❁ || śubhaṃ bhavatu || || ❁ || || |
(‥)varṣe tatpare sādāv anusvāro dvimātrikaḥ |
saṃyoge parabhūteṣu hrasva evaocyate budhaiḥ | 1
pāpiṣṭhasya yadā buddhir ddharmasyopari jāyate
kupātraṃ manyate pātraṃ tasya pāpasya tatphalaṃ 1
⟪‥‥‥‥‥‥‥‥‥‥‥‥‥⟫
ye(!)ko munī(!) kuṃbhakuśāgrahasto
vṛkṣasya mūle salilaṃ nidhāya ||
āmras ca sikta[ḥ] pitaraś ca tṛptā
ekā kiryā dvayarthakarī prasiddhā 1 (fol. 14r1–14v2)
Microfilm Details
Reel No. B 432/5
Date of Filming 29-03-1973
Exposures 17
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 12-10-2009
Bibliography